दीक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीक्षमाणः
दीक्षमाणौ
दीक्षमाणाः
सम्बोधन
दीक्षमाण
दीक्षमाणौ
दीक्षमाणाः
द्वितीया
दीक्षमाणम्
दीक्षमाणौ
दीक्षमाणान्
तृतीया
दीक्षमाणेन
दीक्षमाणाभ्याम्
दीक्षमाणैः
चतुर्थी
दीक्षमाणाय
दीक्षमाणाभ्याम्
दीक्षमाणेभ्यः
पञ्चमी
दीक्षमाणात् / दीक्षमाणाद्
दीक्षमाणाभ्याम्
दीक्षमाणेभ्यः
षष्ठी
दीक्षमाणस्य
दीक्षमाणयोः
दीक्षमाणानाम्
सप्तमी
दीक्षमाणे
दीक्षमाणयोः
दीक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
दीक्षमाणः
दीक्षमाणौ
दीक्षमाणाः
सम्बोधन
दीक्षमाण
दीक्षमाणौ
दीक्षमाणाः
द्वितीया
दीक्षमाणम्
दीक्षमाणौ
दीक्षमाणान्
तृतीया
दीक्षमाणेन
दीक्षमाणाभ्याम्
दीक्षमाणैः
चतुर्थी
दीक्षमाणाय
दीक्षमाणाभ्याम्
दीक्षमाणेभ्यः
पञ्चमी
दीक्षमाणात् / दीक्षमाणाद्
दीक्षमाणाभ्याम्
दीक्षमाणेभ्यः
षष्ठी
दीक्षमाणस्य
दीक्षमाणयोः
दीक्षमाणानाम्
सप्तमी
दीक्षमाणे
दीक्षमाणयोः
दीक्षमाणेषु


अन्याः