दीक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीक्षणीयः
दीक्षणीयौ
दीक्षणीयाः
सम्बोधन
दीक्षणीय
दीक्षणीयौ
दीक्षणीयाः
द्वितीया
दीक्षणीयम्
दीक्षणीयौ
दीक्षणीयान्
तृतीया
दीक्षणीयेन
दीक्षणीयाभ्याम्
दीक्षणीयैः
चतुर्थी
दीक्षणीयाय
दीक्षणीयाभ्याम्
दीक्षणीयेभ्यः
पञ्चमी
दीक्षणीयात् / दीक्षणीयाद्
दीक्षणीयाभ्याम्
दीक्षणीयेभ्यः
षष्ठी
दीक्षणीयस्य
दीक्षणीययोः
दीक्षणीयानाम्
सप्तमी
दीक्षणीये
दीक्षणीययोः
दीक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
दीक्षणीयः
दीक्षणीयौ
दीक्षणीयाः
सम्बोधन
दीक्षणीय
दीक्षणीयौ
दीक्षणीयाः
द्वितीया
दीक्षणीयम्
दीक्षणीयौ
दीक्षणीयान्
तृतीया
दीक्षणीयेन
दीक्षणीयाभ्याम्
दीक्षणीयैः
चतुर्थी
दीक्षणीयाय
दीक्षणीयाभ्याम्
दीक्षणीयेभ्यः
पञ्चमी
दीक्षणीयात् / दीक्षणीयाद्
दीक्षणीयाभ्याम्
दीक्षणीयेभ्यः
षष्ठी
दीक्षणीयस्य
दीक्षणीययोः
दीक्षणीयानाम्
सप्तमी
दीक्षणीये
दीक्षणीययोः
दीक्षणीयेषु


अन्याः