दिष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिष्टः
दिष्टौ
दिष्टाः
सम्बोधन
दिष्ट
दिष्टौ
दिष्टाः
द्वितीया
दिष्टम्
दिष्टौ
दिष्टान्
तृतीया
दिष्टेन
दिष्टाभ्याम्
दिष्टैः
चतुर्थी
दिष्टाय
दिष्टाभ्याम्
दिष्टेभ्यः
पञ्चमी
दिष्टात् / दिष्टाद्
दिष्टाभ्याम्
दिष्टेभ्यः
षष्ठी
दिष्टस्य
दिष्टयोः
दिष्टानाम्
सप्तमी
दिष्टे
दिष्टयोः
दिष्टेषु
 
एक
द्वि
बहु
प्रथमा
दिष्टः
दिष्टौ
दिष्टाः
सम्बोधन
दिष्ट
दिष्टौ
दिष्टाः
द्वितीया
दिष्टम्
दिष्टौ
दिष्टान्
तृतीया
दिष्टेन
दिष्टाभ्याम्
दिष्टैः
चतुर्थी
दिष्टाय
दिष्टाभ्याम्
दिष्टेभ्यः
पञ्चमी
दिष्टात् / दिष्टाद्
दिष्टाभ्याम्
दिष्टेभ्यः
षष्ठी
दिष्टस्य
दिष्टयोः
दिष्टानाम्
सप्तमी
दिष्टे
दिष्टयोः
दिष्टेषु


अन्याः