दिविज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिविजः
दिविजौ
दिविजाः
सम्बोधन
दिविज
दिविजौ
दिविजाः
द्वितीया
दिविजम्
दिविजौ
दिविजान्
तृतीया
दिविजेन
दिविजाभ्याम्
दिविजैः
चतुर्थी
दिविजाय
दिविजाभ्याम्
दिविजेभ्यः
पञ्चमी
दिविजात् / दिविजाद्
दिविजाभ्याम्
दिविजेभ्यः
षष्ठी
दिविजस्य
दिविजयोः
दिविजानाम्
सप्तमी
दिविजे
दिविजयोः
दिविजेषु
 
एक
द्वि
बहु
प्रथमा
दिविजः
दिविजौ
दिविजाः
सम्बोधन
दिविज
दिविजौ
दिविजाः
द्वितीया
दिविजम्
दिविजौ
दिविजान्
तृतीया
दिविजेन
दिविजाभ्याम्
दिविजैः
चतुर्थी
दिविजाय
दिविजाभ्याम्
दिविजेभ्यः
पञ्चमी
दिविजात् / दिविजाद्
दिविजाभ्याम्
दिविजेभ्यः
षष्ठी
दिविजस्य
दिविजयोः
दिविजानाम्
सप्तमी
दिविजे
दिविजयोः
दिविजेषु