दिन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिन्वितव्यः
दिन्वितव्यौ
दिन्वितव्याः
सम्बोधन
दिन्वितव्य
दिन्वितव्यौ
दिन्वितव्याः
द्वितीया
दिन्वितव्यम्
दिन्वितव्यौ
दिन्वितव्यान्
तृतीया
दिन्वितव्येन
दिन्वितव्याभ्याम्
दिन्वितव्यैः
चतुर्थी
दिन्वितव्याय
दिन्वितव्याभ्याम्
दिन्वितव्येभ्यः
पञ्चमी
दिन्वितव्यात् / दिन्वितव्याद्
दिन्वितव्याभ्याम्
दिन्वितव्येभ्यः
षष्ठी
दिन्वितव्यस्य
दिन्वितव्ययोः
दिन्वितव्यानाम्
सप्तमी
दिन्वितव्ये
दिन्वितव्ययोः
दिन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
दिन्वितव्यः
दिन्वितव्यौ
दिन्वितव्याः
सम्बोधन
दिन्वितव्य
दिन्वितव्यौ
दिन्वितव्याः
द्वितीया
दिन्वितव्यम्
दिन्वितव्यौ
दिन्वितव्यान्
तृतीया
दिन्वितव्येन
दिन्वितव्याभ्याम्
दिन्वितव्यैः
चतुर्थी
दिन्वितव्याय
दिन्वितव्याभ्याम्
दिन्वितव्येभ्यः
पञ्चमी
दिन्वितव्यात् / दिन्वितव्याद्
दिन्वितव्याभ्याम्
दिन्वितव्येभ्यः
षष्ठी
दिन्वितव्यस्य
दिन्वितव्ययोः
दिन्वितव्यानाम्
सप्तमी
दिन्वितव्ये
दिन्वितव्ययोः
दिन्वितव्येषु


अन्याः