दिन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिन्वनीयः
दिन्वनीयौ
दिन्वनीयाः
सम्बोधन
दिन्वनीय
दिन्वनीयौ
दिन्वनीयाः
द्वितीया
दिन्वनीयम्
दिन्वनीयौ
दिन्वनीयान्
तृतीया
दिन्वनीयेन
दिन्वनीयाभ्याम्
दिन्वनीयैः
चतुर्थी
दिन्वनीयाय
दिन्वनीयाभ्याम्
दिन्वनीयेभ्यः
पञ्चमी
दिन्वनीयात् / दिन्वनीयाद्
दिन्वनीयाभ्याम्
दिन्वनीयेभ्यः
षष्ठी
दिन्वनीयस्य
दिन्वनीययोः
दिन्वनीयानाम्
सप्तमी
दिन्वनीये
दिन्वनीययोः
दिन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
दिन्वनीयः
दिन्वनीयौ
दिन्वनीयाः
सम्बोधन
दिन्वनीय
दिन्वनीयौ
दिन्वनीयाः
द्वितीया
दिन्वनीयम्
दिन्वनीयौ
दिन्वनीयान्
तृतीया
दिन्वनीयेन
दिन्वनीयाभ्याम्
दिन्वनीयैः
चतुर्थी
दिन्वनीयाय
दिन्वनीयाभ्याम्
दिन्वनीयेभ्यः
पञ्चमी
दिन्वनीयात् / दिन्वनीयाद्
दिन्वनीयाभ्याम्
दिन्वनीयेभ्यः
षष्ठी
दिन्वनीयस्य
दिन्वनीययोः
दिन्वनीयानाम्
सप्तमी
दिन्वनीये
दिन्वनीययोः
दिन्वनीयेषु


अन्याः