दिधिषू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिधिषूः
दिधिष्वौ
दिधिष्वः
सम्बोधन
दिधिषूः
दिधिष्वौ
दिधिष्वः
द्वितीया
दिधिषूम्
दिधिष्वौ
दिधिषून्
तृतीया
दिधिष्वा
दिधिषूभ्याम्
दिधिषूभिः
चतुर्थी
दिधिष्वे
दिधिषूभ्याम्
दिधिषूभ्यः
पञ्चमी
दिधिष्वः
दिधिषूभ्याम्
दिधिषूभ्यः
षष्ठी
दिधिष्वः
दिधिष्वोः
दिधिष्वाम्
सप्तमी
दिधिष्वि
दिधिष्वोः
दिधिषूषु
 
एक
द्वि
बहु
प्रथमा
दिधिषूः
दिधिष्वौ
दिधिष्वः
सम्बोधन
दिधिषूः
दिधिष्वौ
दिधिष्वः
द्वितीया
दिधिषूम्
दिधिष्वौ
दिधिषून्
तृतीया
दिधिष्वा
दिधिषूभ्याम्
दिधिषूभिः
चतुर्थी
दिधिष्वे
दिधिषूभ्याम्
दिधिषूभ्यः
पञ्चमी
दिधिष्वः
दिधिषूभ्याम्
दिधिषूभ्यः
षष्ठी
दिधिष्वः
दिधिष्वोः
दिधिष्वाम्
सप्तमी
दिधिष्वि
दिधिष्वोः
दिधिषूषु