दित्यवाह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
सम्बोधन
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
द्वितीया
दित्यवाहम्
दित्यवाहौ
दित्यौहः
तृतीया
दित्यौहा
दित्यवाड्भ्याम्
दित्यवाड्भिः
चतुर्थी
दित्यौहे
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
पञ्चमी
दित्यौहः
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
षष्ठी
दित्यौहः
दित्यौहोः
दित्यौहाम्
सप्तमी
दित्यौहि
दित्यौहोः
दित्यवाट्त्सु / दित्यवाट्सु
 
एक
द्वि
बहु
प्रथमा
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
सम्बोधन
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
द्वितीया
दित्यवाहम्
दित्यवाहौ
दित्यौहः
तृतीया
दित्यौहा
दित्यवाड्भ्याम्
दित्यवाड्भिः
चतुर्थी
दित्यौहे
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
पञ्चमी
दित्यौहः
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
षष्ठी
दित्यौहः
दित्यौहोः
दित्यौहाम्
सप्तमी
दित्यौहि
दित्यौहोः
दित्यवाट्त्सु / दित्यवाट्सु