दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दितः
दितौ
दिताः
सम्बोधन
दित
दितौ
दिताः
द्वितीया
दितम्
दितौ
दितान्
तृतीया
दितेन
दिताभ्याम्
दितैः
चतुर्थी
दिताय
दिताभ्याम्
दितेभ्यः
पञ्चमी
दितात् / दिताद्
दिताभ्याम्
दितेभ्यः
षष्ठी
दितस्य
दितयोः
दितानाम्
सप्तमी
दिते
दितयोः
दितेषु
 
एक
द्वि
बहु
प्रथमा
दितः
दितौ
दिताः
सम्बोधन
दित
दितौ
दिताः
द्वितीया
दितम्
दितौ
दितान्
तृतीया
दितेन
दिताभ्याम्
दितैः
चतुर्थी
दिताय
दिताभ्याम्
दितेभ्यः
पञ्चमी
दितात् / दिताद्
दिताभ्याम्
दितेभ्यः
षष्ठी
दितस्य
दितयोः
दितानाम्
सप्तमी
दिते
दितयोः
दितेषु


अन्याः