दिग्नाग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिग्नागः
दिग्नागौ
दिग्नागाः
सम्बोधन
दिग्नाग
दिग्नागौ
दिग्नागाः
द्वितीया
दिग्नागम्
दिग्नागौ
दिग्नागान्
तृतीया
दिग्नागेन
दिग्नागाभ्याम्
दिग्नागैः
चतुर्थी
दिग्नागाय
दिग्नागाभ्याम्
दिग्नागेभ्यः
पञ्चमी
दिग्नागात् / दिग्नागाद्
दिग्नागाभ्याम्
दिग्नागेभ्यः
षष्ठी
दिग्नागस्य
दिग्नागयोः
दिग्नागानाम्
सप्तमी
दिग्नागे
दिग्नागयोः
दिग्नागेषु
 
एक
द्वि
बहु
प्रथमा
दिग्नागः
दिग्नागौ
दिग्नागाः
सम्बोधन
दिग्नाग
दिग्नागौ
दिग्नागाः
द्वितीया
दिग्नागम्
दिग्नागौ
दिग्नागान्
तृतीया
दिग्नागेन
दिग्नागाभ्याम्
दिग्नागैः
चतुर्थी
दिग्नागाय
दिग्नागाभ्याम्
दिग्नागेभ्यः
पञ्चमी
दिग्नागात् / दिग्नागाद्
दिग्नागाभ्याम्
दिग्नागेभ्यः
षष्ठी
दिग्नागस्य
दिग्नागयोः
दिग्नागानाम्
सप्तमी
दिग्नागे
दिग्नागयोः
दिग्नागेषु