दाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाहकः
दाहकौ
दाहकाः
सम्बोधन
दाहक
दाहकौ
दाहकाः
द्वितीया
दाहकम्
दाहकौ
दाहकान्
तृतीया
दाहकेन
दाहकाभ्याम्
दाहकैः
चतुर्थी
दाहकाय
दाहकाभ्याम्
दाहकेभ्यः
पञ्चमी
दाहकात् / दाहकाद्
दाहकाभ्याम्
दाहकेभ्यः
षष्ठी
दाहकस्य
दाहकयोः
दाहकानाम्
सप्तमी
दाहके
दाहकयोः
दाहकेषु
 
एक
द्वि
बहु
प्रथमा
दाहकः
दाहकौ
दाहकाः
सम्बोधन
दाहक
दाहकौ
दाहकाः
द्वितीया
दाहकम्
दाहकौ
दाहकान्
तृतीया
दाहकेन
दाहकाभ्याम्
दाहकैः
चतुर्थी
दाहकाय
दाहकाभ्याम्
दाहकेभ्यः
पञ्चमी
दाहकात् / दाहकाद्
दाहकाभ्याम्
दाहकेभ्यः
षष्ठी
दाहकस्य
दाहकयोः
दाहकानाम्
सप्तमी
दाहके
दाहकयोः
दाहकेषु


अन्याः