दासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासितव्यः
दासितव्यौ
दासितव्याः
सम्बोधन
दासितव्य
दासितव्यौ
दासितव्याः
द्वितीया
दासितव्यम्
दासितव्यौ
दासितव्यान्
तृतीया
दासितव्येन
दासितव्याभ्याम्
दासितव्यैः
चतुर्थी
दासितव्याय
दासितव्याभ्याम्
दासितव्येभ्यः
पञ्चमी
दासितव्यात् / दासितव्याद्
दासितव्याभ्याम्
दासितव्येभ्यः
षष्ठी
दासितव्यस्य
दासितव्ययोः
दासितव्यानाम्
सप्तमी
दासितव्ये
दासितव्ययोः
दासितव्येषु
 
एक
द्वि
बहु
प्रथमा
दासितव्यः
दासितव्यौ
दासितव्याः
सम्बोधन
दासितव्य
दासितव्यौ
दासितव्याः
द्वितीया
दासितव्यम्
दासितव्यौ
दासितव्यान्
तृतीया
दासितव्येन
दासितव्याभ्याम्
दासितव्यैः
चतुर्थी
दासितव्याय
दासितव्याभ्याम्
दासितव्येभ्यः
पञ्चमी
दासितव्यात् / दासितव्याद्
दासितव्याभ्याम्
दासितव्येभ्यः
षष्ठी
दासितव्यस्य
दासितव्ययोः
दासितव्यानाम्
सप्तमी
दासितव्ये
दासितव्ययोः
दासितव्येषु


अन्याः