दासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासयितव्यः
दासयितव्यौ
दासयितव्याः
सम्बोधन
दासयितव्य
दासयितव्यौ
दासयितव्याः
द्वितीया
दासयितव्यम्
दासयितव्यौ
दासयितव्यान्
तृतीया
दासयितव्येन
दासयितव्याभ्याम्
दासयितव्यैः
चतुर्थी
दासयितव्याय
दासयितव्याभ्याम्
दासयितव्येभ्यः
पञ्चमी
दासयितव्यात् / दासयितव्याद्
दासयितव्याभ्याम्
दासयितव्येभ्यः
षष्ठी
दासयितव्यस्य
दासयितव्ययोः
दासयितव्यानाम्
सप्तमी
दासयितव्ये
दासयितव्ययोः
दासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दासयितव्यः
दासयितव्यौ
दासयितव्याः
सम्बोधन
दासयितव्य
दासयितव्यौ
दासयितव्याः
द्वितीया
दासयितव्यम्
दासयितव्यौ
दासयितव्यान्
तृतीया
दासयितव्येन
दासयितव्याभ्याम्
दासयितव्यैः
चतुर्थी
दासयितव्याय
दासयितव्याभ्याम्
दासयितव्येभ्यः
पञ्चमी
दासयितव्यात् / दासयितव्याद्
दासयितव्याभ्याम्
दासयितव्येभ्यः
षष्ठी
दासयितव्यस्य
दासयितव्ययोः
दासयितव्यानाम्
सप्तमी
दासयितव्ये
दासयितव्ययोः
दासयितव्येषु


अन्याः