दासमित्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासमित्रिकः
दासमित्रिकौ
दासमित्रिकाः
सम्बोधन
दासमित्रिक
दासमित्रिकौ
दासमित्रिकाः
द्वितीया
दासमित्रिकम्
दासमित्रिकौ
दासमित्रिकान्
तृतीया
दासमित्रिकेण
दासमित्रिकाभ्याम्
दासमित्रिकैः
चतुर्थी
दासमित्रिकाय
दासमित्रिकाभ्याम्
दासमित्रिकेभ्यः
पञ्चमी
दासमित्रिकात् / दासमित्रिकाद्
दासमित्रिकाभ्याम्
दासमित्रिकेभ्यः
षष्ठी
दासमित्रिकस्य
दासमित्रिकयोः
दासमित्रिकाणाम्
सप्तमी
दासमित्रिके
दासमित्रिकयोः
दासमित्रिकेषु
 
एक
द्वि
बहु
प्रथमा
दासमित्रिकः
दासमित्रिकौ
दासमित्रिकाः
सम्बोधन
दासमित्रिक
दासमित्रिकौ
दासमित्रिकाः
द्वितीया
दासमित्रिकम्
दासमित्रिकौ
दासमित्रिकान्
तृतीया
दासमित्रिकेण
दासमित्रिकाभ्याम्
दासमित्रिकैः
चतुर्थी
दासमित्रिकाय
दासमित्रिकाभ्याम्
दासमित्रिकेभ्यः
पञ्चमी
दासमित्रिकात् / दासमित्रिकाद्
दासमित्रिकाभ्याम्
दासमित्रिकेभ्यः
षष्ठी
दासमित्रिकस्य
दासमित्रिकयोः
दासमित्रिकाणाम्
सप्तमी
दासमित्रिके
दासमित्रिकयोः
दासमित्रिकेषु


अन्याः