दासमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासमानः
दासमानौ
दासमानाः
सम्बोधन
दासमान
दासमानौ
दासमानाः
द्वितीया
दासमानम्
दासमानौ
दासमानान्
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पञ्चमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु
 
एक
द्वि
बहु
प्रथमा
दासमानः
दासमानौ
दासमानाः
सम्बोधन
दासमान
दासमानौ
दासमानाः
द्वितीया
दासमानम्
दासमानौ
दासमानान्
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पञ्चमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु


अन्याः