दासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासनीयः
दासनीयौ
दासनीयाः
सम्बोधन
दासनीय
दासनीयौ
दासनीयाः
द्वितीया
दासनीयम्
दासनीयौ
दासनीयान्
तृतीया
दासनीयेन
दासनीयाभ्याम्
दासनीयैः
चतुर्थी
दासनीयाय
दासनीयाभ्याम्
दासनीयेभ्यः
पञ्चमी
दासनीयात् / दासनीयाद्
दासनीयाभ्याम्
दासनीयेभ्यः
षष्ठी
दासनीयस्य
दासनीययोः
दासनीयानाम्
सप्तमी
दासनीये
दासनीययोः
दासनीयेषु
 
एक
द्वि
बहु
प्रथमा
दासनीयः
दासनीयौ
दासनीयाः
सम्बोधन
दासनीय
दासनीयौ
दासनीयाः
द्वितीया
दासनीयम्
दासनीयौ
दासनीयान्
तृतीया
दासनीयेन
दासनीयाभ्याम्
दासनीयैः
चतुर्थी
दासनीयाय
दासनीयाभ्याम्
दासनीयेभ्यः
पञ्चमी
दासनीयात् / दासनीयाद्
दासनीयाभ्याम्
दासनीयेभ्यः
षष्ठी
दासनीयस्य
दासनीययोः
दासनीयानाम्
सप्तमी
दासनीये
दासनीययोः
दासनीयेषु


अन्याः