दासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासकः
दासकौ
दासकाः
सम्बोधन
दासक
दासकौ
दासकाः
द्वितीया
दासकम्
दासकौ
दासकान्
तृतीया
दासकेन
दासकाभ्याम्
दासकैः
चतुर्थी
दासकाय
दासकाभ्याम्
दासकेभ्यः
पञ्चमी
दासकात् / दासकाद्
दासकाभ्याम्
दासकेभ्यः
षष्ठी
दासकस्य
दासकयोः
दासकानाम्
सप्तमी
दासके
दासकयोः
दासकेषु
 
एक
द्वि
बहु
प्रथमा
दासकः
दासकौ
दासकाः
सम्बोधन
दासक
दासकौ
दासकाः
द्वितीया
दासकम्
दासकौ
दासकान्
तृतीया
दासकेन
दासकाभ्याम्
दासकैः
चतुर्थी
दासकाय
दासकाभ्याम्
दासकेभ्यः
पञ्चमी
दासकात् / दासकाद्
दासकाभ्याम्
दासकेभ्यः
षष्ठी
दासकस्य
दासकयोः
दासकानाम्
सप्तमी
दासके
दासकयोः
दासकेषु


अन्याः