दास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासः
दासौ
दासाः
सम्बोधन
दास
दासौ
दासाः
द्वितीया
दासम्
दासौ
दासान्
तृतीया
दासेन
दासाभ्याम्
दासैः
चतुर्थी
दासाय
दासाभ्याम्
दासेभ्यः
पञ्चमी
दासात् / दासाद्
दासाभ्याम्
दासेभ्यः
षष्ठी
दासस्य
दासयोः
दासानाम्
सप्तमी
दासे
दासयोः
दासेषु
 
एक
द्वि
बहु
प्रथमा
दासः
दासौ
दासाः
सम्बोधन
दास
दासौ
दासाः
द्वितीया
दासम्
दासौ
दासान्
तृतीया
दासेन
दासाभ्याम्
दासैः
चतुर्थी
दासाय
दासाभ्याम्
दासेभ्यः
पञ्चमी
दासात् / दासाद्
दासाभ्याम्
दासेभ्यः
षष्ठी
दासस्य
दासयोः
दासानाम्
सप्तमी
दासे
दासयोः
दासेषु


अन्याः