दाशौदनिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशौदनिकः
दाशौदनिकौ
दाशौदनिकाः
सम्बोधन
दाशौदनिक
दाशौदनिकौ
दाशौदनिकाः
द्वितीया
दाशौदनिकम्
दाशौदनिकौ
दाशौदनिकान्
तृतीया
दाशौदनिकेन
दाशौदनिकाभ्याम्
दाशौदनिकैः
चतुर्थी
दाशौदनिकाय
दाशौदनिकाभ्याम्
दाशौदनिकेभ्यः
पञ्चमी
दाशौदनिकात् / दाशौदनिकाद्
दाशौदनिकाभ्याम्
दाशौदनिकेभ्यः
षष्ठी
दाशौदनिकस्य
दाशौदनिकयोः
दाशौदनिकानाम्
सप्तमी
दाशौदनिके
दाशौदनिकयोः
दाशौदनिकेषु
 
एक
द्वि
बहु
प्रथमा
दाशौदनिकः
दाशौदनिकौ
दाशौदनिकाः
सम्बोधन
दाशौदनिक
दाशौदनिकौ
दाशौदनिकाः
द्वितीया
दाशौदनिकम्
दाशौदनिकौ
दाशौदनिकान्
तृतीया
दाशौदनिकेन
दाशौदनिकाभ्याम्
दाशौदनिकैः
चतुर्थी
दाशौदनिकाय
दाशौदनिकाभ्याम्
दाशौदनिकेभ्यः
पञ्चमी
दाशौदनिकात् / दाशौदनिकाद्
दाशौदनिकाभ्याम्
दाशौदनिकेभ्यः
षष्ठी
दाशौदनिकस्य
दाशौदनिकयोः
दाशौदनिकानाम्
सप्तमी
दाशौदनिके
दाशौदनिकयोः
दाशौदनिकेषु


अन्याः