दाशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशितः
दाशितौ
दाशिताः
सम्बोधन
दाशित
दाशितौ
दाशिताः
द्वितीया
दाशितम्
दाशितौ
दाशितान्
तृतीया
दाशितेन
दाशिताभ्याम्
दाशितैः
चतुर्थी
दाशिताय
दाशिताभ्याम्
दाशितेभ्यः
पञ्चमी
दाशितात् / दाशिताद्
दाशिताभ्याम्
दाशितेभ्यः
षष्ठी
दाशितस्य
दाशितयोः
दाशितानाम्
सप्तमी
दाशिते
दाशितयोः
दाशितेषु
 
एक
द्वि
बहु
प्रथमा
दाशितः
दाशितौ
दाशिताः
सम्बोधन
दाशित
दाशितौ
दाशिताः
द्वितीया
दाशितम्
दाशितौ
दाशितान्
तृतीया
दाशितेन
दाशिताभ्याम्
दाशितैः
चतुर्थी
दाशिताय
दाशिताभ्याम्
दाशितेभ्यः
पञ्चमी
दाशितात् / दाशिताद्
दाशिताभ्याम्
दाशितेभ्यः
षष्ठी
दाशितस्य
दाशितयोः
दाशितानाम्
सप्तमी
दाशिते
दाशितयोः
दाशितेषु


अन्याः