दाशार्ह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशार्हः
दाशार्हौ
दाशार्हाः
सम्बोधन
दाशार्ह
दाशार्हौ
दाशार्हाः
द्वितीया
दाशार्हम्
दाशार्हौ
दाशार्हान्
तृतीया
दाशार्हेण
दाशार्हाभ्याम्
दाशार्हैः
चतुर्थी
दाशार्हाय
दाशार्हाभ्याम्
दाशार्हेभ्यः
पञ्चमी
दाशार्हात् / दाशार्हाद्
दाशार्हाभ्याम्
दाशार्हेभ्यः
षष्ठी
दाशार्हस्य
दाशार्हयोः
दाशार्हाणाम्
सप्तमी
दाशार्हे
दाशार्हयोः
दाशार्हेषु
 
एक
द्वि
बहु
प्रथमा
दाशार्हः
दाशार्हौ
दाशार्हाः
सम्बोधन
दाशार्ह
दाशार्हौ
दाशार्हाः
द्वितीया
दाशार्हम्
दाशार्हौ
दाशार्हान्
तृतीया
दाशार्हेण
दाशार्हाभ्याम्
दाशार्हैः
चतुर्थी
दाशार्हाय
दाशार्हाभ्याम्
दाशार्हेभ्यः
पञ्चमी
दाशार्हात् / दाशार्हाद्
दाशार्हाभ्याम्
दाशार्हेभ्यः
षष्ठी
दाशार्हस्य
दाशार्हयोः
दाशार्हाणाम्
सप्तमी
दाशार्हे
दाशार्हयोः
दाशार्हेषु


अन्याः