दाशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशनीयः
दाशनीयौ
दाशनीयाः
सम्बोधन
दाशनीय
दाशनीयौ
दाशनीयाः
द्वितीया
दाशनीयम्
दाशनीयौ
दाशनीयान्
तृतीया
दाशनीयेन
दाशनीयाभ्याम्
दाशनीयैः
चतुर्थी
दाशनीयाय
दाशनीयाभ्याम्
दाशनीयेभ्यः
पञ्चमी
दाशनीयात् / दाशनीयाद्
दाशनीयाभ्याम्
दाशनीयेभ्यः
षष्ठी
दाशनीयस्य
दाशनीययोः
दाशनीयानाम्
सप्तमी
दाशनीये
दाशनीययोः
दाशनीयेषु
 
एक
द्वि
बहु
प्रथमा
दाशनीयः
दाशनीयौ
दाशनीयाः
सम्बोधन
दाशनीय
दाशनीयौ
दाशनीयाः
द्वितीया
दाशनीयम्
दाशनीयौ
दाशनीयान्
तृतीया
दाशनीयेन
दाशनीयाभ्याम्
दाशनीयैः
चतुर्थी
दाशनीयाय
दाशनीयाभ्याम्
दाशनीयेभ्यः
पञ्चमी
दाशनीयात् / दाशनीयाद्
दाशनीयाभ्याम्
दाशनीयेभ्यः
षष्ठी
दाशनीयस्य
दाशनीययोः
दाशनीयानाम्
सप्तमी
दाशनीये
दाशनीययोः
दाशनीयेषु


अन्याः