दाशग्रामिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशग्रामिकः
दाशग्रामिकौ
दाशग्रामिकाः
सम्बोधन
दाशग्रामिक
दाशग्रामिकौ
दाशग्रामिकाः
द्वितीया
दाशग्रामिकम्
दाशग्रामिकौ
दाशग्रामिकान्
तृतीया
दाशग्रामिकेण
दाशग्रामिकाभ्याम्
दाशग्रामिकैः
चतुर्थी
दाशग्रामिकाय
दाशग्रामिकाभ्याम्
दाशग्रामिकेभ्यः
पञ्चमी
दाशग्रामिकात् / दाशग्रामिकाद्
दाशग्रामिकाभ्याम्
दाशग्रामिकेभ्यः
षष्ठी
दाशग्रामिकस्य
दाशग्रामिकयोः
दाशग्रामिकाणाम्
सप्तमी
दाशग्रामिके
दाशग्रामिकयोः
दाशग्रामिकेषु
 
एक
द्वि
बहु
प्रथमा
दाशग्रामिकः
दाशग्रामिकौ
दाशग्रामिकाः
सम्बोधन
दाशग्रामिक
दाशग्रामिकौ
दाशग्रामिकाः
द्वितीया
दाशग्रामिकम्
दाशग्रामिकौ
दाशग्रामिकान्
तृतीया
दाशग्रामिकेण
दाशग्रामिकाभ्याम्
दाशग्रामिकैः
चतुर्थी
दाशग्रामिकाय
दाशग्रामिकाभ्याम्
दाशग्रामिकेभ्यः
पञ्चमी
दाशग्रामिकात् / दाशग्रामिकाद्
दाशग्रामिकाभ्याम्
दाशग्रामिकेभ्यः
षष्ठी
दाशग्रामिकस्य
दाशग्रामिकयोः
दाशग्रामिकाणाम्
सप्तमी
दाशग्रामिके
दाशग्रामिकयोः
दाशग्रामिकेषु


अन्याः