दाशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशकः
दाशकौ
दाशकाः
सम्बोधन
दाशक
दाशकौ
दाशकाः
द्वितीया
दाशकम्
दाशकौ
दाशकान्
तृतीया
दाशकेन
दाशकाभ्याम्
दाशकैः
चतुर्थी
दाशकाय
दाशकाभ्याम्
दाशकेभ्यः
पञ्चमी
दाशकात् / दाशकाद्
दाशकाभ्याम्
दाशकेभ्यः
षष्ठी
दाशकस्य
दाशकयोः
दाशकानाम्
सप्तमी
दाशके
दाशकयोः
दाशकेषु
 
एक
द्वि
बहु
प्रथमा
दाशकः
दाशकौ
दाशकाः
सम्बोधन
दाशक
दाशकौ
दाशकाः
द्वितीया
दाशकम्
दाशकौ
दाशकान्
तृतीया
दाशकेन
दाशकाभ्याम्
दाशकैः
चतुर्थी
दाशकाय
दाशकाभ्याम्
दाशकेभ्यः
पञ्चमी
दाशकात् / दाशकाद्
दाशकाभ्याम्
दाशकेभ्यः
षष्ठी
दाशकस्य
दाशकयोः
दाशकानाम्
सप्तमी
दाशके
दाशकयोः
दाशकेषु


अन्याः