दाविक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाविकः
दाविकौ
दाविकाः
सम्बोधन
दाविक
दाविकौ
दाविकाः
द्वितीया
दाविकम्
दाविकौ
दाविकान्
तृतीया
दाविकेन
दाविकाभ्याम्
दाविकैः
चतुर्थी
दाविकाय
दाविकाभ्याम्
दाविकेभ्यः
पञ्चमी
दाविकात् / दाविकाद्
दाविकाभ्याम्
दाविकेभ्यः
षष्ठी
दाविकस्य
दाविकयोः
दाविकानाम्
सप्तमी
दाविके
दाविकयोः
दाविकेषु
 
एक
द्वि
बहु
प्रथमा
दाविकः
दाविकौ
दाविकाः
सम्बोधन
दाविक
दाविकौ
दाविकाः
द्वितीया
दाविकम्
दाविकौ
दाविकान्
तृतीया
दाविकेन
दाविकाभ्याम्
दाविकैः
चतुर्थी
दाविकाय
दाविकाभ्याम्
दाविकेभ्यः
पञ्चमी
दाविकात् / दाविकाद्
दाविकाभ्याम्
दाविकेभ्यः
षष्ठी
दाविकस्य
दाविकयोः
दाविकानाम्
सप्तमी
दाविके
दाविकयोः
दाविकेषु


अन्याः