दावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दावकः
दावकौ
दावकाः
सम्बोधन
दावक
दावकौ
दावकाः
द्वितीया
दावकम्
दावकौ
दावकान्
तृतीया
दावकेन
दावकाभ्याम्
दावकैः
चतुर्थी
दावकाय
दावकाभ्याम्
दावकेभ्यः
पञ्चमी
दावकात् / दावकाद्
दावकाभ्याम्
दावकेभ्यः
षष्ठी
दावकस्य
दावकयोः
दावकानाम्
सप्तमी
दावके
दावकयोः
दावकेषु
 
एक
द्वि
बहु
प्रथमा
दावकः
दावकौ
दावकाः
सम्बोधन
दावक
दावकौ
दावकाः
द्वितीया
दावकम्
दावकौ
दावकान्
तृतीया
दावकेन
दावकाभ्याम्
दावकैः
चतुर्थी
दावकाय
दावकाभ्याम्
दावकेभ्यः
पञ्चमी
दावकात् / दावकाद्
दावकाभ्याम्
दावकेभ्यः
षष्ठी
दावकस्य
दावकयोः
दावकानाम्
सप्तमी
दावके
दावकयोः
दावकेषु


अन्याः