दाल्भ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाल्भ्यः
दाल्भ्यौ
दाल्भ्याः
सम्बोधन
दाल्भ्य
दाल्भ्यौ
दाल्भ्याः
द्वितीया
दाल्भ्यम्
दाल्भ्यौ
दाल्भ्यान्
तृतीया
दाल्भ्येन
दाल्भ्याभ्याम्
दाल्भ्यैः
चतुर्थी
दाल्भ्याय
दाल्भ्याभ्याम्
दाल्भ्येभ्यः
पञ्चमी
दाल्भ्यात् / दाल्भ्याद्
दाल्भ्याभ्याम्
दाल्भ्येभ्यः
षष्ठी
दाल्भ्यस्य
दाल्भ्ययोः
दाल्भ्यानाम्
सप्तमी
दाल्भ्ये
दाल्भ्ययोः
दाल्भ्येषु
 
एक
द्वि
बहु
प्रथमा
दाल्भ्यः
दाल्भ्यौ
दाल्भ्याः
सम्बोधन
दाल्भ्य
दाल्भ्यौ
दाल्भ्याः
द्वितीया
दाल्भ्यम्
दाल्भ्यौ
दाल्भ्यान्
तृतीया
दाल्भ्येन
दाल्भ्याभ्याम्
दाल्भ्यैः
चतुर्थी
दाल्भ्याय
दाल्भ्याभ्याम्
दाल्भ्येभ्यः
पञ्चमी
दाल्भ्यात् / दाल्भ्याद्
दाल्भ्याभ्याम्
दाल्भ्येभ्यः
षष्ठी
दाल्भ्यस्य
दाल्भ्ययोः
दाल्भ्यानाम्
सप्तमी
दाल्भ्ये
दाल्भ्ययोः
दाल्भ्येषु