दालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दालनीयः
दालनीयौ
दालनीयाः
सम्बोधन
दालनीय
दालनीयौ
दालनीयाः
द्वितीया
दालनीयम्
दालनीयौ
दालनीयान्
तृतीया
दालनीयेन
दालनीयाभ्याम्
दालनीयैः
चतुर्थी
दालनीयाय
दालनीयाभ्याम्
दालनीयेभ्यः
पञ्चमी
दालनीयात् / दालनीयाद्
दालनीयाभ्याम्
दालनीयेभ्यः
षष्ठी
दालनीयस्य
दालनीययोः
दालनीयानाम्
सप्तमी
दालनीये
दालनीययोः
दालनीयेषु
 
एक
द्वि
बहु
प्रथमा
दालनीयः
दालनीयौ
दालनीयाः
सम्बोधन
दालनीय
दालनीयौ
दालनीयाः
द्वितीया
दालनीयम्
दालनीयौ
दालनीयान्
तृतीया
दालनीयेन
दालनीयाभ्याम्
दालनीयैः
चतुर्थी
दालनीयाय
दालनीयाभ्याम्
दालनीयेभ्यः
पञ्चमी
दालनीयात् / दालनीयाद्
दालनीयाभ्याम्
दालनीयेभ्यः
षष्ठी
दालनीयस्य
दालनीययोः
दालनीयानाम्
सप्तमी
दालनीये
दालनीययोः
दालनीयेषु


अन्याः