दार्षद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दार्षदः
दार्षदौ
दार्षदाः
सम्बोधन
दार्षद
दार्षदौ
दार्षदाः
द्वितीया
दार्षदम्
दार्षदौ
दार्षदान्
तृतीया
दार्षदेन
दार्षदाभ्याम्
दार्षदैः
चतुर्थी
दार्षदाय
दार्षदाभ्याम्
दार्षदेभ्यः
पञ्चमी
दार्षदात् / दार्षदाद्
दार्षदाभ्याम्
दार्षदेभ्यः
षष्ठी
दार्षदस्य
दार्षदयोः
दार्षदानाम्
सप्तमी
दार्षदे
दार्षदयोः
दार्षदेषु
 
एक
द्वि
बहु
प्रथमा
दार्षदः
दार्षदौ
दार्षदाः
सम्बोधन
दार्षद
दार्षदौ
दार्षदाः
द्वितीया
दार्षदम्
दार्षदौ
दार्षदान्
तृतीया
दार्षदेन
दार्षदाभ्याम्
दार्षदैः
चतुर्थी
दार्षदाय
दार्षदाभ्याम्
दार्षदेभ्यः
पञ्चमी
दार्षदात् / दार्षदाद्
दार्षदाभ्याम्
दार्षदेभ्यः
षष्ठी
दार्षदस्य
दार्षदयोः
दार्षदानाम्
सप्तमी
दार्षदे
दार्षदयोः
दार्षदेषु


अन्याः