दारद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारदः
दारदौ
दारदाः
सम्बोधन
दारद
दारदौ
दारदाः
द्वितीया
दारदम्
दारदौ
दारदान्
तृतीया
दारदेन
दारदाभ्याम्
दारदैः
चतुर्थी
दारदाय
दारदाभ्याम्
दारदेभ्यः
पञ्चमी
दारदात् / दारदाद्
दारदाभ्याम्
दारदेभ्यः
षष्ठी
दारदस्य
दारदयोः
दारदानाम्
सप्तमी
दारदे
दारदयोः
दारदेषु
 
एक
द्वि
बहु
प्रथमा
दारदः
दारदौ
दारदाः
सम्बोधन
दारद
दारदौ
दारदाः
द्वितीया
दारदम्
दारदौ
दारदान्
तृतीया
दारदेन
दारदाभ्याम्
दारदैः
चतुर्थी
दारदाय
दारदाभ्याम्
दारदेभ्यः
पञ्चमी
दारदात् / दारदाद्
दारदाभ्याम्
दारदेभ्यः
षष्ठी
दारदस्य
दारदयोः
दारदानाम्
सप्तमी
दारदे
दारदयोः
दारदेषु


अन्याः