दारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारकः
दारकौ
दारकाः
सम्बोधन
दारक
दारकौ
दारकाः
द्वितीया
दारकम्
दारकौ
दारकान्
तृतीया
दारकेण
दारकाभ्याम्
दारकैः
चतुर्थी
दारकाय
दारकाभ्याम्
दारकेभ्यः
पञ्चमी
दारकात् / दारकाद्
दारकाभ्याम्
दारकेभ्यः
षष्ठी
दारकस्य
दारकयोः
दारकाणाम्
सप्तमी
दारके
दारकयोः
दारकेषु
 
एक
द्वि
बहु
प्रथमा
दारकः
दारकौ
दारकाः
सम्बोधन
दारक
दारकौ
दारकाः
द्वितीया
दारकम्
दारकौ
दारकान्
तृतीया
दारकेण
दारकाभ्याम्
दारकैः
चतुर्थी
दारकाय
दारकाभ्याम्
दारकेभ्यः
पञ्चमी
दारकात् / दारकाद्
दारकाभ्याम्
दारकेभ्यः
षष्ठी
दारकस्य
दारकयोः
दारकाणाम्
सप्तमी
दारके
दारकयोः
दारकेषु


अन्याः