दायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दायकः
दायकौ
दायकाः
सम्बोधन
दायक
दायकौ
दायकाः
द्वितीया
दायकम्
दायकौ
दायकान्
तृतीया
दायकेन
दायकाभ्याम्
दायकैः
चतुर्थी
दायकाय
दायकाभ्याम्
दायकेभ्यः
पञ्चमी
दायकात् / दायकाद्
दायकाभ्याम्
दायकेभ्यः
षष्ठी
दायकस्य
दायकयोः
दायकानाम्
सप्तमी
दायके
दायकयोः
दायकेषु
 
एक
द्वि
बहु
प्रथमा
दायकः
दायकौ
दायकाः
सम्बोधन
दायक
दायकौ
दायकाः
द्वितीया
दायकम्
दायकौ
दायकान्
तृतीया
दायकेन
दायकाभ्याम्
दायकैः
चतुर्थी
दायकाय
दायकाभ्याम्
दायकेभ्यः
पञ्चमी
दायकात् / दायकाद्
दायकाभ्याम्
दायकेभ्यः
षष्ठी
दायकस्य
दायकयोः
दायकानाम्
सप्तमी
दायके
दायकयोः
दायकेषु


अन्याः