दामोष्णीष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दामोष्णीष्यः
दामोष्णीष्यौ
दामोष्णीष्याः
सम्बोधन
दामोष्णीष्य
दामोष्णीष्यौ
दामोष्णीष्याः
द्वितीया
दामोष्णीष्यम्
दामोष्णीष्यौ
दामोष्णीष्यान्
तृतीया
दामोष्णीष्येण
दामोष्णीष्याभ्याम्
दामोष्णीष्यैः
चतुर्थी
दामोष्णीष्याय
दामोष्णीष्याभ्याम्
दामोष्णीष्येभ्यः
पञ्चमी
दामोष्णीष्यात् / दामोष्णीष्याद्
दामोष्णीष्याभ्याम्
दामोष्णीष्येभ्यः
षष्ठी
दामोष्णीष्यस्य
दामोष्णीष्ययोः
दामोष्णीष्याणाम्
सप्तमी
दामोष्णीष्ये
दामोष्णीष्ययोः
दामोष्णीष्येषु
 
एक
द्वि
बहु
प्रथमा
दामोष्णीष्यः
दामोष्णीष्यौ
दामोष्णीष्याः
सम्बोधन
दामोष्णीष्य
दामोष्णीष्यौ
दामोष्णीष्याः
द्वितीया
दामोष्णीष्यम्
दामोष्णीष्यौ
दामोष्णीष्यान्
तृतीया
दामोष्णीष्येण
दामोष्णीष्याभ्याम्
दामोष्णीष्यैः
चतुर्थी
दामोष्णीष्याय
दामोष्णीष्याभ्याम्
दामोष्णीष्येभ्यः
पञ्चमी
दामोष्णीष्यात् / दामोष्णीष्याद्
दामोष्णीष्याभ्याम्
दामोष्णीष्येभ्यः
षष्ठी
दामोष्णीष्यस्य
दामोष्णीष्ययोः
दामोष्णीष्याणाम्
सप्तमी
दामोष्णीष्ये
दामोष्णीष्ययोः
दामोष्णीष्येषु