दामलिह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
सम्बोधन
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
द्वितीया
दामलिहम्
दामलिहौ
दामलिहः
तृतीया
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
चतुर्थी
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
पञ्चमी
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
षष्ठी
दामलिहः
दामलिहोः
दामलिहाम्
सप्तमी
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु
 
एक
द्वि
बहु
प्रथमा
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
सम्बोधन
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
द्वितीया
दामलिहम्
दामलिहौ
दामलिहः
तृतीया
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
चतुर्थी
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
पञ्चमी
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
षष्ठी
दामलिहः
दामलिहोः
दामलिहाम्
सप्तमी
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु