दान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दान्तः
दान्तौ
दान्ताः
सम्बोधन
दान्त
दान्तौ
दान्ताः
द्वितीया
दान्तम्
दान्तौ
दान्तान्
तृतीया
दान्तेन
दान्ताभ्याम्
दान्तैः
चतुर्थी
दान्ताय
दान्ताभ्याम्
दान्तेभ्यः
पञ्चमी
दान्तात् / दान्ताद्
दान्ताभ्याम्
दान्तेभ्यः
षष्ठी
दान्तस्य
दान्तयोः
दान्तानाम्
सप्तमी
दान्ते
दान्तयोः
दान्तेषु
 
एक
द्वि
बहु
प्रथमा
दान्तः
दान्तौ
दान्ताः
सम्बोधन
दान्त
दान्तौ
दान्ताः
द्वितीया
दान्तम्
दान्तौ
दान्तान्
तृतीया
दान्तेन
दान्ताभ्याम्
दान्तैः
चतुर्थी
दान्ताय
दान्ताभ्याम्
दान्तेभ्यः
पञ्चमी
दान्तात् / दान्ताद्
दान्ताभ्याम्
दान्तेभ्यः
षष्ठी
दान्तस्य
दान्तयोः
दान्तानाम्
सप्तमी
दान्ते
दान्तयोः
दान्तेषु


अन्याः