दानीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दानीयः
दानीयौ
दानीयाः
सम्बोधन
दानीय
दानीयौ
दानीयाः
द्वितीया
दानीयम्
दानीयौ
दानीयान्
तृतीया
दानीयेन
दानीयाभ्याम्
दानीयैः
चतुर्थी
दानीयाय
दानीयाभ्याम्
दानीयेभ्यः
पञ्चमी
दानीयात् / दानीयाद्
दानीयाभ्याम्
दानीयेभ्यः
षष्ठी
दानीयस्य
दानीययोः
दानीयानाम्
सप्तमी
दानीये
दानीययोः
दानीयेषु
 
एक
द्वि
बहु
प्रथमा
दानीयः
दानीयौ
दानीयाः
सम्बोधन
दानीय
दानीयौ
दानीयाः
द्वितीया
दानीयम्
दानीयौ
दानीयान्
तृतीया
दानीयेन
दानीयाभ्याम्
दानीयैः
चतुर्थी
दानीयाय
दानीयाभ्याम्
दानीयेभ्यः
पञ्चमी
दानीयात् / दानीयाद्
दानीयाभ्याम्
दानीयेभ्यः
षष्ठी
दानीयस्य
दानीययोः
दानीयानाम्
सप्तमी
दानीये
दानीययोः
दानीयेषु


अन्याः