दानव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दानवः
दानवौ
दानवाः
सम्बोधन
दानव
दानवौ
दानवाः
द्वितीया
दानवम्
दानवौ
दानवान्
तृतीया
दानवेन
दानवाभ्याम्
दानवैः
चतुर्थी
दानवाय
दानवाभ्याम्
दानवेभ्यः
पञ्चमी
दानवात् / दानवाद्
दानवाभ्याम्
दानवेभ्यः
षष्ठी
दानवस्य
दानवयोः
दानवानाम्
सप्तमी
दानवे
दानवयोः
दानवेषु
 
एक
द्वि
बहु
प्रथमा
दानवः
दानवौ
दानवाः
सम्बोधन
दानव
दानवौ
दानवाः
द्वितीया
दानवम्
दानवौ
दानवान्
तृतीया
दानवेन
दानवाभ्याम्
दानवैः
चतुर्थी
दानवाय
दानवाभ्याम्
दानवेभ्यः
पञ्चमी
दानवात् / दानवाद्
दानवाभ्याम्
दानवेभ्यः
षष्ठी
दानवस्य
दानवयोः
दानवानाम्
सप्तमी
दानवे
दानवयोः
दानवेषु


अन्याः