दादक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दादकः
दादकौ
दादकाः
सम्बोधन
दादक
दादकौ
दादकाः
द्वितीया
दादकम्
दादकौ
दादकान्
तृतीया
दादकेन
दादकाभ्याम्
दादकैः
चतुर्थी
दादकाय
दादकाभ्याम्
दादकेभ्यः
पञ्चमी
दादकात् / दादकाद्
दादकाभ्याम्
दादकेभ्यः
षष्ठी
दादकस्य
दादकयोः
दादकानाम्
सप्तमी
दादके
दादकयोः
दादकेषु
 
एक
द्वि
बहु
प्रथमा
दादकः
दादकौ
दादकाः
सम्बोधन
दादक
दादकौ
दादकाः
द्वितीया
दादकम्
दादकौ
दादकान्
तृतीया
दादकेन
दादकाभ्याम्
दादकैः
चतुर्थी
दादकाय
दादकाभ्याम्
दादकेभ्यः
पञ्चमी
दादकात् / दादकाद्
दादकाभ्याम्
दादकेभ्यः
षष्ठी
दादकस्य
दादकयोः
दादकानाम्
सप्तमी
दादके
दादकयोः
दादकेषु


अन्याः