दात्यौह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दात्यौहः
दात्यौहौ
दात्यौहाः
सम्बोधन
दात्यौह
दात्यौहौ
दात्यौहाः
द्वितीया
दात्यौहम्
दात्यौहौ
दात्यौहान्
तृतीया
दात्यौहेन
दात्यौहाभ्याम्
दात्यौहैः
चतुर्थी
दात्यौहाय
दात्यौहाभ्याम्
दात्यौहेभ्यः
पञ्चमी
दात्यौहात् / दात्यौहाद्
दात्यौहाभ्याम्
दात्यौहेभ्यः
षष्ठी
दात्यौहस्य
दात्यौहयोः
दात्यौहानाम्
सप्तमी
दात्यौहे
दात्यौहयोः
दात्यौहेषु
 
एक
द्वि
बहु
प्रथमा
दात्यौहः
दात्यौहौ
दात्यौहाः
सम्बोधन
दात्यौह
दात्यौहौ
दात्यौहाः
द्वितीया
दात्यौहम्
दात्यौहौ
दात्यौहान्
तृतीया
दात्यौहेन
दात्यौहाभ्याम्
दात्यौहैः
चतुर्थी
दात्यौहाय
दात्यौहाभ्याम्
दात्यौहेभ्यः
पञ्चमी
दात्यौहात् / दात्यौहाद्
दात्यौहाभ्याम्
दात्यौहेभ्यः
षष्ठी
दात्यौहस्य
दात्यौहयोः
दात्यौहानाम्
सप्तमी
दात्यौहे
दात्यौहयोः
दात्यौहेषु