दातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दातव्यः
दातव्यौ
दातव्याः
सम्बोधन
दातव्य
दातव्यौ
दातव्याः
द्वितीया
दातव्यम्
दातव्यौ
दातव्यान्
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पञ्चमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु
 
एक
द्वि
बहु
प्रथमा
दातव्यः
दातव्यौ
दातव्याः
सम्बोधन
दातव्य
दातव्यौ
दातव्याः
द्वितीया
दातव्यम्
दातव्यौ
दातव्यान्
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पञ्चमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु


अन्याः