दात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दातः
दातौ
दाताः
सम्बोधन
दात
दातौ
दाताः
द्वितीया
दातम्
दातौ
दातान्
तृतीया
दातेन
दाताभ्याम्
दातैः
चतुर्थी
दाताय
दाताभ्याम्
दातेभ्यः
पञ्चमी
दातात् / दाताद्
दाताभ्याम्
दातेभ्यः
षष्ठी
दातस्य
दातयोः
दातानाम्
सप्तमी
दाते
दातयोः
दातेषु
 
एक
द्वि
बहु
प्रथमा
दातः
दातौ
दाताः
सम्बोधन
दात
दातौ
दाताः
द्वितीया
दातम्
दातौ
दातान्
तृतीया
दातेन
दाताभ्याम्
दातैः
चतुर्थी
दाताय
दाताभ्याम्
दातेभ्यः
पञ्चमी
दातात् / दाताद्
दाताभ्याम्
दातेभ्यः
षष्ठी
दातस्य
दातयोः
दातानाम्
सप्तमी
दाते
दातयोः
दातेषु


अन्याः