दाण्डिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाण्डिकः
दाण्डिकौ
दाण्डिकाः
सम्बोधन
दाण्डिक
दाण्डिकौ
दाण्डिकाः
द्वितीया
दाण्डिकम्
दाण्डिकौ
दाण्डिकान्
तृतीया
दाण्डिकेन
दाण्डिकाभ्याम्
दाण्डिकैः
चतुर्थी
दाण्डिकाय
दाण्डिकाभ्याम्
दाण्डिकेभ्यः
पञ्चमी
दाण्डिकात् / दाण्डिकाद्
दाण्डिकाभ्याम्
दाण्डिकेभ्यः
षष्ठी
दाण्डिकस्य
दाण्डिकयोः
दाण्डिकानाम्
सप्तमी
दाण्डिके
दाण्डिकयोः
दाण्डिकेषु
 
एक
द्वि
बहु
प्रथमा
दाण्डिकः
दाण्डिकौ
दाण्डिकाः
सम्बोधन
दाण्डिक
दाण्डिकौ
दाण्डिकाः
द्वितीया
दाण्डिकम्
दाण्डिकौ
दाण्डिकान्
तृतीया
दाण्डिकेन
दाण्डिकाभ्याम्
दाण्डिकैः
चतुर्थी
दाण्डिकाय
दाण्डिकाभ्याम्
दाण्डिकेभ्यः
पञ्चमी
दाण्डिकात् / दाण्डिकाद्
दाण्डिकाभ्याम्
दाण्डिकेभ्यः
षष्ठी
दाण्डिकस्य
दाण्डिकयोः
दाण्डिकानाम्
सप्तमी
दाण्डिके
दाण्डिकयोः
दाण्डिकेषु


अन्याः