दाण्डग्राहिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाण्डग्राहिकः
दाण्डग्राहिकौ
दाण्डग्राहिकाः
सम्बोधन
दाण्डग्राहिक
दाण्डग्राहिकौ
दाण्डग्राहिकाः
द्वितीया
दाण्डग्राहिकम्
दाण्डग्राहिकौ
दाण्डग्राहिकान्
तृतीया
दाण्डग्राहिकेण
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकैः
चतुर्थी
दाण्डग्राहिकाय
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकेभ्यः
पञ्चमी
दाण्डग्राहिकात् / दाण्डग्राहिकाद्
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकेभ्यः
षष्ठी
दाण्डग्राहिकस्य
दाण्डग्राहिकयोः
दाण्डग्राहिकाणाम्
सप्तमी
दाण्डग्राहिके
दाण्डग्राहिकयोः
दाण्डग्राहिकेषु
 
एक
द्वि
बहु
प्रथमा
दाण्डग्राहिकः
दाण्डग्राहिकौ
दाण्डग्राहिकाः
सम्बोधन
दाण्डग्राहिक
दाण्डग्राहिकौ
दाण्डग्राहिकाः
द्वितीया
दाण्डग्राहिकम्
दाण्डग्राहिकौ
दाण्डग्राहिकान्
तृतीया
दाण्डग्राहिकेण
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकैः
चतुर्थी
दाण्डग्राहिकाय
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकेभ्यः
पञ्चमी
दाण्डग्राहिकात् / दाण्डग्राहिकाद्
दाण्डग्राहिकाभ्याम्
दाण्डग्राहिकेभ्यः
षष्ठी
दाण्डग्राहिकस्य
दाण्डग्राहिकयोः
दाण्डग्राहिकाणाम्
सप्तमी
दाण्डग्राहिके
दाण्डग्राहिकयोः
दाण्डग्राहिकेषु