दाण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाण्डः
दाण्डौ
दाण्डाः
सम्बोधन
दाण्ड
दाण्डौ
दाण्डाः
द्वितीया
दाण्डम्
दाण्डौ
दाण्डान्
तृतीया
दाण्डेन
दाण्डाभ्याम्
दाण्डैः
चतुर्थी
दाण्डाय
दाण्डाभ्याम्
दाण्डेभ्यः
पञ्चमी
दाण्डात् / दाण्डाद्
दाण्डाभ्याम्
दाण्डेभ्यः
षष्ठी
दाण्डस्य
दाण्डयोः
दाण्डानाम्
सप्तमी
दाण्डे
दाण्डयोः
दाण्डेषु
 
एक
द्वि
बहु
प्रथमा
दाण्डः
दाण्डौ
दाण्डाः
सम्बोधन
दाण्ड
दाण्डौ
दाण्डाः
द्वितीया
दाण्डम्
दाण्डौ
दाण्डान्
तृतीया
दाण्डेन
दाण्डाभ्याम्
दाण्डैः
चतुर्थी
दाण्डाय
दाण्डाभ्याम्
दाण्डेभ्यः
पञ्चमी
दाण्डात् / दाण्डाद्
दाण्डाभ्याम्
दाण्डेभ्यः
षष्ठी
दाण्डस्य
दाण्डयोः
दाण्डानाम्
सप्तमी
दाण्डे
दाण्डयोः
दाण्डेषु