दाघक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाघकः
दाघकौ
दाघकाः
सम्बोधन
दाघक
दाघकौ
दाघकाः
द्वितीया
दाघकम्
दाघकौ
दाघकान्
तृतीया
दाघकेन
दाघकाभ्याम्
दाघकैः
चतुर्थी
दाघकाय
दाघकाभ्याम्
दाघकेभ्यः
पञ्चमी
दाघकात् / दाघकाद्
दाघकाभ्याम्
दाघकेभ्यः
षष्ठी
दाघकस्य
दाघकयोः
दाघकानाम्
सप्तमी
दाघके
दाघकयोः
दाघकेषु
 
एक
द्वि
बहु
प्रथमा
दाघकः
दाघकौ
दाघकाः
सम्बोधन
दाघक
दाघकौ
दाघकाः
द्वितीया
दाघकम्
दाघकौ
दाघकान्
तृतीया
दाघकेन
दाघकाभ्याम्
दाघकैः
चतुर्थी
दाघकाय
दाघकाभ्याम्
दाघकेभ्यः
पञ्चमी
दाघकात् / दाघकाद्
दाघकाभ्याम्
दाघकेभ्यः
षष्ठी
दाघकस्य
दाघकयोः
दाघकानाम्
सप्तमी
दाघके
दाघकयोः
दाघकेषु


अन्याः