दहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दहनीयः
दहनीयौ
दहनीयाः
सम्बोधन
दहनीय
दहनीयौ
दहनीयाः
द्वितीया
दहनीयम्
दहनीयौ
दहनीयान्
तृतीया
दहनीयेन
दहनीयाभ्याम्
दहनीयैः
चतुर्थी
दहनीयाय
दहनीयाभ्याम्
दहनीयेभ्यः
पञ्चमी
दहनीयात् / दहनीयाद्
दहनीयाभ्याम्
दहनीयेभ्यः
षष्ठी
दहनीयस्य
दहनीययोः
दहनीयानाम्
सप्तमी
दहनीये
दहनीययोः
दहनीयेषु
 
एक
द्वि
बहु
प्रथमा
दहनीयः
दहनीयौ
दहनीयाः
सम्बोधन
दहनीय
दहनीयौ
दहनीयाः
द्वितीया
दहनीयम्
दहनीयौ
दहनीयान्
तृतीया
दहनीयेन
दहनीयाभ्याम्
दहनीयैः
चतुर्थी
दहनीयाय
दहनीयाभ्याम्
दहनीयेभ्यः
पञ्चमी
दहनीयात् / दहनीयाद्
दहनीयाभ्याम्
दहनीयेभ्यः
षष्ठी
दहनीयस्य
दहनीययोः
दहनीयानाम्
सप्तमी
दहनीये
दहनीययोः
दहनीयेषु


अन्याः