दष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दष्टः
दष्टौ
दष्टाः
सम्बोधन
दष्ट
दष्टौ
दष्टाः
द्वितीया
दष्टम्
दष्टौ
दष्टान्
तृतीया
दष्टेन
दष्टाभ्याम्
दष्टैः
चतुर्थी
दष्टाय
दष्टाभ्याम्
दष्टेभ्यः
पञ्चमी
दष्टात् / दष्टाद्
दष्टाभ्याम्
दष्टेभ्यः
षष्ठी
दष्टस्य
दष्टयोः
दष्टानाम्
सप्तमी
दष्टे
दष्टयोः
दष्टेषु
 
एक
द्वि
बहु
प्रथमा
दष्टः
दष्टौ
दष्टाः
सम्बोधन
दष्ट
दष्टौ
दष्टाः
द्वितीया
दष्टम्
दष्टौ
दष्टान्
तृतीया
दष्टेन
दष्टाभ्याम्
दष्टैः
चतुर्थी
दष्टाय
दष्टाभ्याम्
दष्टेभ्यः
पञ्चमी
दष्टात् / दष्टाद्
दष्टाभ्याम्
दष्टेभ्यः
षष्ठी
दष्टस्य
दष्टयोः
दष्टानाम्
सप्तमी
दष्टे
दष्टयोः
दष्टेषु


अन्याः