दशार्ह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दशार्हः
दशार्हौ
दशार्हाः
सम्बोधन
दशार्ह
दशार्हौ
दशार्हाः
द्वितीया
दशार्हम्
दशार्हौ
दशार्हान्
तृतीया
दशार्हेण
दशार्हाभ्याम्
दशार्हैः
चतुर्थी
दशार्हाय
दशार्हाभ्याम्
दशार्हेभ्यः
पञ्चमी
दशार्हात् / दशार्हाद्
दशार्हाभ्याम्
दशार्हेभ्यः
षष्ठी
दशार्हस्य
दशार्हयोः
दशार्हाणाम्
सप्तमी
दशार्हे
दशार्हयोः
दशार्हेषु
 
एक
द्वि
बहु
प्रथमा
दशार्हः
दशार्हौ
दशार्हाः
सम्बोधन
दशार्ह
दशार्हौ
दशार्हाः
द्वितीया
दशार्हम्
दशार्हौ
दशार्हान्
तृतीया
दशार्हेण
दशार्हाभ्याम्
दशार्हैः
चतुर्थी
दशार्हाय
दशार्हाभ्याम्
दशार्हेभ्यः
पञ्चमी
दशार्हात् / दशार्हाद्
दशार्हाभ्याम्
दशार्हेभ्यः
षष्ठी
दशार्हस्य
दशार्हयोः
दशार्हाणाम्
सप्तमी
दशार्हे
दशार्हयोः
दशार्हेषु