दशा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दशा
दशे
दशाः
सम्बोधन
दशे
दशे
दशाः
द्वितीया
दशाम्
दशे
दशाः
तृतीया
दशया
दशाभ्याम्
दशाभिः
चतुर्थी
दशायै
दशाभ्याम्
दशाभ्यः
पञ्चमी
दशायाः
दशाभ्याम्
दशाभ्यः
षष्ठी
दशायाः
दशयोः
दशानाम्
सप्तमी
दशायाम्
दशयोः
दशासु
 
एक
द्वि
बहु
प्रथमा
दशा
दशे
दशाः
सम्बोधन
दशे
दशे
दशाः
द्वितीया
दशाम्
दशे
दशाः
तृतीया
दशया
दशाभ्याम्
दशाभिः
चतुर्थी
दशायै
दशाभ्याम्
दशाभ्यः
पञ्चमी
दशायाः
दशाभ्याम्
दशाभ्यः
षष्ठी
दशायाः
दशयोः
दशानाम्
सप्तमी
दशायाम्
दशयोः
दशासु