दशरथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दशरथः
दशरथौ
दशरथाः
सम्बोधन
दशरथ
दशरथौ
दशरथाः
द्वितीया
दशरथम्
दशरथौ
दशरथान्
तृतीया
दशरथेन
दशरथाभ्याम्
दशरथैः
चतुर्थी
दशरथाय
दशरथाभ्याम्
दशरथेभ्यः
पञ्चमी
दशरथात् / दशरथाद्
दशरथाभ्याम्
दशरथेभ्यः
षष्ठी
दशरथस्य
दशरथयोः
दशरथानाम्
सप्तमी
दशरथे
दशरथयोः
दशरथेषु
 
एक
द्वि
बहु
प्रथमा
दशरथः
दशरथौ
दशरथाः
सम्बोधन
दशरथ
दशरथौ
दशरथाः
द्वितीया
दशरथम्
दशरथौ
दशरथान्
तृतीया
दशरथेन
दशरथाभ्याम्
दशरथैः
चतुर्थी
दशरथाय
दशरथाभ्याम्
दशरथेभ्यः
पञ्चमी
दशरथात् / दशरथाद्
दशरथाभ्याम्
दशरथेभ्यः
षष्ठी
दशरथस्य
दशरथयोः
दशरथानाम्
सप्तमी
दशरथे
दशरथयोः
दशरथेषु